Original

एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः ।यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ॥ ६५ ॥

Segmented

एवम् एतेन भाव्यम् हि नूनम् कार्येण तत्त्वतः यथा हि अस्य ईदृशी निष्ठा कृते कार्ये ऽपि दुष्करे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतेन एतद् pos=n,g=n,c=3,n=s
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
नूनम् नूनम् pos=i
कार्येण कार्य pos=n,g=n,c=3,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
यथा यथा pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
कार्ये कार्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
दुष्करे दुष्कर pos=a,g=n,c=7,n=s