Original

केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः ।निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ॥ ६४ ॥

Segmented

केचिद् नाग-शत-प्राणाः केचित् सर्व-अस्त्र-कोविदाः निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम्

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
शत शत pos=n,comp=y
प्राणाः प्राण pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
स्म स्म pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s