Original

पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् ।वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे ॥ ६३ ॥

Segmented

पाण्डवैः धार्तराष्ट्राणाम् यद् इदम् कदनम् कृतम् वयम् एव त्रयः शिष्टाः तस्मिन् महति वैशसे

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कदनम् कदन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
वैशसे वैशस pos=n,g=n,c=7,n=s