Original

दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् ।रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ॥ ६२ ॥

Segmented

दिशम् प्राचीम् समाश्रित्य हृष्टानाम् गर्जताम् भृशम् रथ-नेमि-स्वनाः च एव श्रूयन्ते लोम-हर्षणाः

Analysis

Word Lemma Parse
दिशम् दिश् pos=n,g=f,c=2,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
समाश्रित्य समाश्रि pos=vi
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
भृशम् भृशम् pos=i
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
लोम लोमन् pos=n,comp=y
हर्षणाः हर्षण pos=a,g=m,c=1,n=p