Original

वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः ।अनिलेनेरितो घोरो दिशः पूरयतीव हि ॥ ६० ॥

Segmented

वादित्र-घोषः तुमुलः विमिश्रः शङ्ख-निस्वनैः अनिलेन ईरितः घोरो दिशः पूरयति इव हि

Analysis

Word Lemma Parse
वादित्र वादित्र pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
विमिश्रः विमिश्र pos=a,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
अनिलेन अनिल pos=n,g=m,c=3,n=s
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
घोरो घोर pos=a,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
पूरयति पूरय् pos=v,p=3,n=s,l=lat
इव इव pos=i
हि हि pos=i