Original

नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः ।राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः ॥ ६ ॥

Segmented

न अमृष्यन्त महा-इष्वासाः क्रोध-अमर्ष-वशम् गताः राज्ञो वधेन संतप्ता मुहूर्तम् समवस्थिताः

Analysis

Word Lemma Parse
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
वधेन वध pos=n,g=m,c=3,n=s
संतप्ता संतप् pos=va,g=m,c=1,n=p,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
समवस्थिताः समवस्था pos=va,g=m,c=1,n=p,f=part