Original

वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् ।मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥ ५८ ॥

Segmented

वृकोदरेण क्षुद्रेण सु नृशंसम् इदम् कृतम् मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता

Analysis

Word Lemma Parse
वृकोदरेण वृकोदर pos=n,g=m,c=3,n=s
क्षुद्रेण क्षुद्र pos=a,g=m,c=3,n=s
सु सु pos=i
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मूर्धाभिषिक्तस्य मूर्धाभिषिक्त pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
पादेन पाद pos=n,g=m,c=3,n=s
परिमृद्नता परिमृद् pos=va,g=m,c=3,n=s,f=part