Original

एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः ।पातितो भीमसेनेन एकादशचमूपतिः ॥ ५७ ॥

Segmented

एकाकी बहुभिः क्षुद्रैः आहवे शुद्ध-विक्रमः पातितो भीमसेनेन एकादश-चमूपति

Analysis

Word Lemma Parse
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
शुद्ध शुध् pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
एकादश एकादशन् pos=n,comp=y
चमूपति चमूपति pos=n,g=m,c=1,n=s