Original

हतो दुर्योधनो राजा एकवीरो महाबलः ।यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥ ५६ ॥

Segmented

हतो दुर्योधनो राजा एक-वीरः महा-बलः यस्य अर्थे वैरम् अस्माभिः आसक्तम् पाण्डवैः सह

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
आसक्तम् आसञ्ज् pos=va,g=n,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i