Original

नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः ।स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् ॥ ५५ ॥

Segmented

न उत्तरम् प्रतिपेदे च तत्र युक्तम् ह्रिया वृतः स मुहूर्तम् इव ध्यात्वा बाष्प-विह्वलम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
pos=i
तत्र तत्र pos=i
युक्तम् युक्त pos=a,g=n,c=2,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
ध्यात्वा ध्या pos=vi
बाष्प बाष्प pos=n,comp=y
विह्वलम् विह्वल pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan