Original

स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः ।सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥ ५४ ॥

Segmented

स क्रूराम् मतिम् आस्थाय विनिश्चित्य मुहुः मुहुः सुप्तौ प्राबोधयत् तौ तु मातुलम् भोजम् एव च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
क्रूराम् क्रूर pos=a,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
विनिश्चित्य विनिश्चि pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
सुप्तौ स्वप् pos=va,g=m,c=2,n=d,f=part
प्राबोधयत् प्रबोधय् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
मातुलम् मातुल pos=n,g=m,c=2,n=s
भोजम् भोज pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i