Original

इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे ।पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥ ५३ ॥

Segmented

इति एवम् निश्चयम् चक्रे सुप्तानाम् युधि मारणे पाण्डूनाम् सह पाञ्चालैः द्रोणपुत्रः प्रतापवान्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सुप्तानाम् स्वप् pos=va,g=m,c=6,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
मारणे मारण pos=n,g=n,c=7,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सह सह pos=i
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s