Original

निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् ।भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥ ५२ ॥

Segmented

निद्रा-आर्तम् अर्धरात्रे च तथा नष्ट-प्रणायकम् भिन्न-योधम् बलम् यत् च द्विधा युक्तम् च यद् भवेत्

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,comp=y
आर्तम् आर्त pos=a,g=n,c=1,n=s
अर्धरात्रे अर्धरात्र pos=n,g=m,c=7,n=s
pos=i
तथा तथा pos=i
नष्ट नश् pos=va,comp=y,f=part
प्रणायकम् प्रणायक pos=n,g=n,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
योधम् योध pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
द्विधा द्विधा pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin