Original

अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः ।श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ॥ ५० ॥

Segmented

अस्मिन्न् अर्थे पुरा गीतौ श्रूयेते धर्म-चिन्तकैः श्लोकौ न्यायम् अवेक्ः तत्त्व-अर्थम् तत्त्व-दर्शिभिः

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
गीतौ गा pos=va,g=m,c=1,n=d,f=part
श्रूयेते श्रु pos=v,p=3,n=d,l=lat
धर्म धर्म pos=n,comp=y
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p
श्लोकौ श्लोक pos=n,g=m,c=1,n=d
न्यायम् न्याय pos=n,g=m,c=2,n=s
अवेक्ः अवेक्ष् pos=va,g=m,c=3,n=p,f=part
तत्त्व तत्त्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तत्त्व तत्त्व pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p