Original

अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ।ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ॥ ५ ॥

Segmented

अनुसार-भयात् भीताः प्राच्-मुखाः प्राद्रवन् पुनः ते मुहूर्तम् ततो गत्वा श्रान्त-वाहाः पिपासिताः

Analysis

Word Lemma Parse
अनुसार अनुसार pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
श्रान्त श्रम् pos=va,comp=y,f=part
वाहाः वाह pos=n,g=m,c=1,n=p
पिपासिताः पिपासित pos=a,g=m,c=1,n=p