Original

निन्दितानि च सर्वाणि कुत्सितानि पदे पदे ।सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥ ४९ ॥

Segmented

निन्दितानि च सर्वाणि कुत्सितानि पदे पदे स उपधा कृतानि एव पाण्डवैः अ कृतात्मन्

Analysis

Word Lemma Parse
निन्दितानि निन्द् pos=va,g=n,c=1,n=p,f=part
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
कुत्सितानि कुत्सय् pos=va,g=n,c=1,n=p,f=part
पदे पद pos=n,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s
pos=i
उपधा उपधा pos=n,g=n,c=1,n=p
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
एव एव pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
कृतात्मन् कृतात्मन् pos=a,g=m,c=3,n=p