Original

तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् ।तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः ॥ ४७ ॥

Segmented

तत्र संशयिताद् अर्थाद् यो ऽर्थो निःसंशयो भवेत् तम् जना बहु मन्यन्ते ये अर्थशास्त्र-विशारदाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
संशयिताद् संशी pos=va,g=m,c=5,n=s,f=part
अर्थाद् अर्थ pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
निःसंशयो निःसंशय pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
जना जन pos=n,g=m,c=1,n=p
बहु बहु pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
अर्थशास्त्र अर्थशास्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p