Original

पतंगाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् ।न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ।छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ॥ ४६ ॥

Segmented

पतङ्ग-अग्नि-समाम् वृत्तिम् आस्थाय आत्म-विनाशिन् न्यायतो युध्यमानस्य प्राण-त्यागः न संशयः छद्मना तु भवेत् सिद्धिः शत्रूणाम् च क्षयो महान्

Analysis

Word Lemma Parse
पतङ्ग पतंग pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
समाम् सम pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
आत्म आत्मन् pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s
न्यायतो न्याय pos=n,g=m,c=5,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
प्राण प्राण pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
छद्मना छद्मन् pos=n,g=n,c=3,n=s
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
pos=i
क्षयो क्षय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s