Original

नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः ।बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ।राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ॥ ४५ ॥

Segmented

न अद्य शक्या मया हन्तुम् पाण्डवा जित-काशिन् बलवन्तः कृत-उत्साहाः लब्धलक्षाः प्रहारिणः राज्ञः सकाशे तेषाम् च प्रतिज्ञातो वधो मया

Analysis

Word Lemma Parse
pos=i
अद्य अद्य pos=i
शक्या शक्य pos=a,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
हन्तुम् हन् pos=vi
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
लब्धलक्षाः लब्धलक्ष pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
सकाशे सकाश pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
प्रतिज्ञातो प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part
वधो वध pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s