Original

उपदेशः कृतोऽनेन पक्षिणा मम संयुगे ।शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ॥ ४४ ॥

Segmented

उपदेशः कृतो ऽनेन पक्षिणा मम संयुगे शत्रूणाम् क्षपणे युक्तः प्राप्त-कालः च मे मतः

Analysis

Word Lemma Parse
उपदेशः उपदेश pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽनेन इदम् pos=n,g=m,c=3,n=s
पक्षिणा पक्षिन् pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
क्षपणे क्षपण pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्राप्त प्राप् pos=va,comp=y,f=part
कालः काल pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part