Original

तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि ।तद्भावकृतसंकल्पो द्रौणिरेको व्यचिन्तयत् ॥ ४३ ॥

Segmented

तद् दृष्ट्वा स उपधम् कर्म कौशिकेन कृतम् निशि तद्-भाव-कृत-संकल्पः द्रौणिः एको व्यचिन्तयत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
उपधम् उपधा pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कौशिकेन कौशिक pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
तद् तद् pos=n,comp=y
भाव भाव pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
संकल्पः संकल्प pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
व्यचिन्तयत् विचिन्तय् pos=v,p=3,n=s,l=lan