Original

तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् ।प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥ ४२ ॥

Segmented

तान् तु हत्वा ततः काकान् कौशिको मुदितो ऽभवत् प्रतिकृत्य यथाकामम् शत्रूणाम् शत्रु-सूदनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
हत्वा हन् pos=vi
ततः ततस् pos=i
काकान् काक pos=n,g=m,c=2,n=p
कौशिको कौशिक pos=n,g=m,c=1,n=s
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रतिकृत्य प्रतिकृ pos=vi
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
शत्रु शत्रु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s