Original

क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः ।तेषां शरीरावयवैः शरीरैश्च विशां पते ।न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत् ॥ ४१ ॥

Segmented

क्षणेन अहन् स बलवान् ये ऽस्य दृष्टि-पथे स्थिताः तेषाम् शरीर-अवयवैः शरीरैः च विशाम् पते न्यग्रोध-मण्डलम् सर्वम् संछन्नम् सर्वतो ऽभवत्

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
अहन् हन् pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
दृष्टि दृष्टि pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
शरीर शरीर pos=n,comp=y
अवयवैः अवयव pos=n,g=m,c=3,n=p
शरीरैः शरीर pos=n,g=n,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
न्यग्रोध न्यग्रोध pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
संछन्नम् संछद् pos=va,g=n,c=1,n=s,f=part
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan