Original

दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् ।श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ॥ ४ ॥

Segmented

दीर्घम् उष्णम् च निःश्वस्य पाण्डवान् अन्वचिन्तयन् श्रुत्वा च निनदम् घोरम् पाण्डवानाम् जय-एषिणाम्

Analysis

Word Lemma Parse
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वस्य निःश्वस् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अन्वचिन्तयन् अनुचिन्तय् pos=v,p=3,n=p,l=lan
श्रुत्वा श्रु pos=vi
pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p