Original

संनिपत्य तु शाखायां न्यग्रोधस्य विहंगमः ।सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः ॥ ३९ ॥

Segmented

संनिपत्य तु शाखायाम् न्यग्रोधस्य विहंगमः सुप्ताञ् जघान सु बहून् वायसान् वायस-अन्तकः

Analysis

Word Lemma Parse
संनिपत्य संनिपत् pos=vi
तु तु pos=i
शाखायाम् शाखा pos=n,g=f,c=7,n=s
न्यग्रोधस्य न्यग्रोध pos=n,g=m,c=6,n=s
विहंगमः विहंगम pos=n,g=m,c=1,n=s
सुप्ताञ् स्वप् pos=va,g=m,c=2,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
वायसान् वायस pos=n,g=m,c=2,n=p
वायस वायस pos=n,comp=y
अन्तकः अन्तक pos=n,g=m,c=1,n=s