Original

सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः ।न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ॥ ३८ ॥

Segmented

सो ऽथ शब्दम् मृदुम् कृत्वा लीयमान इव अण्डजः न्यग्रोधस्य ततः शाखाम् प्रार्थयामास भारत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
मृदुम् मृदु pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
लीयमान ली pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अण्डजः अण्डज pos=n,g=m,c=1,n=s
न्यग्रोधस्य न्यग्रोध pos=n,g=m,c=6,n=s
ततः ततस् pos=i
शाखाम् शाखा pos=n,g=f,c=2,n=s
प्रार्थयामास प्रार्थय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s