Original

महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् ।सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ॥ ३७ ॥

Segmented

महा-स्वनम् महा-कायम् हरि-अक्षम् बभ्रु-पिङ्गलम् सु दीर्घ-घोणा-नखरम् सुपर्णम् इव वेगिनम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
हरि हरि pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
बभ्रु बभ्रु pos=a,comp=y
पिङ्गलम् पिङ्गल pos=a,g=m,c=2,n=s
सु सु pos=i
दीर्घ दीर्घ pos=a,comp=y
घोणा घोणा pos=n,comp=y
नखरम् नखर pos=n,g=m,c=2,n=s
सुपर्णम् सुपर्ण pos=n,g=m,c=2,n=s
इव इव pos=i
वेगिनम् वेगिन् pos=a,g=m,c=2,n=s