Original

सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः ।सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् ॥ ३६ ॥

Segmented

सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः सो ऽपश्यत् सहसा आयान्तम् उलूकम् घोर-दर्शनम्

Analysis

Word Lemma Parse
सुप्तेषु स्वप् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
काकेषु काक pos=n,g=m,c=7,n=p
विस्रब्धेषु विश्रम्भ् pos=va,g=m,c=7,n=p,f=part
समन्ततः समन्ततः pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
उलूकम् उलूक pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s