Original

तत्र काकसहस्राणि तां निशां पर्यणामयन् ।सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः ॥ ३५ ॥

Segmented

तत्र काक-सहस्राणि ताम् निशाम् पर्यणामयन् सुखम् स्वपन्तः कौरव्य पृथक् पृथग् अपाश्रयाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
काक काक pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
पर्यणामयन् परिणामय् pos=v,p=3,n=p,l=lan
सुखम् सुखम् pos=i
स्वपन्तः स्वप् pos=va,g=m,c=1,n=p,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अपाश्रयाः अपाश्रय pos=n,g=m,c=1,n=p