Original

वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् ।अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् ॥ ३४ ॥

Segmented

वीक्षमाणो वन-उद्देशम् नाना सत्त्वैः निषेवितम् अपश्यत महा-बाहुः न्यग्रोधम् वायस-आयुतम्

Analysis

Word Lemma Parse
वीक्षमाणो वीक्ष् pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
नाना नाना pos=i
सत्त्वैः सत्त्व pos=n,g=m,c=3,n=p
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part
अपश्यत पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
वायस वायस pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s