Original

क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत ।नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥ ३२ ॥

Segmented

क्रोध-अमर्ष-वशम् प्राप्तो द्रोणपुत्रः तु भारत न एव स्म स जगाम अथ निद्राम् सर्प इव श्वसन्

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
स्म स्म pos=i
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part