Original

निद्रया च परीताङ्गा निषेदुर्धरणीतले ।श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥ ३० ॥

Segmented

निद्रया च परीत-अङ्गाः निषेदुः धरणी-तले श्रमेण सु दृढम् युक्ता विक्षता विविधैः शरैः

Analysis

Word Lemma Parse
निद्रया निद्रा pos=n,g=f,c=3,n=s
pos=i
परीत परी pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
सु सु pos=i
दृढम् दृढम् pos=i
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
विक्षता विक्षन् pos=va,g=m,c=1,n=p,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p