Original

तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः ।तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥ २९ ॥

Segmented

तत्र उपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः तम् एव अर्थम् अतिक्रान्तम् कुरु-पाण्डवयोः क्षयम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टाः उपविश् pos=va,g=m,c=1,n=p,f=part
शोचन्तो शुच् pos=va,g=m,c=1,n=p,f=part
न्यग्रोधस्य न्यग्रोध pos=n,g=m,c=6,n=s
समन्ततः समन्ततः pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
क्षयम् क्षय pos=n,g=m,c=2,n=s