Original

तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः ।कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥ २८ ॥

Segmented

तस्मिन् रात्रि-मुखे घोरे दुःख-शोक-समन्विताः कृतवर्मा कृपो द्रौणिः उपोपविविशुः समम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
रात्रि रात्रि pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
उपोपविविशुः उपोपविश् pos=v,p=3,n=p,l=lit
समम् समम् pos=i