Original

रात्रिंचराणां सत्त्वानां निनादोऽभूत्सुदारुणः ।क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥ २७ ॥

Segmented

रात्रिंचराणाम् सत्त्वानाम् निनादो ऽभूत् सु दारुणः क्रव्यादाः च प्रमुदिता घोरा प्राप्ता च शर्वरी

Analysis

Word Lemma Parse
रात्रिंचराणाम् रात्रिंचर pos=n,g=m,c=6,n=p
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
निनादो निनाद pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
क्रव्यादाः क्रव्याद pos=n,g=m,c=1,n=p
pos=i
प्रमुदिता प्रमुद् pos=va,g=m,c=1,n=p,f=part
घोरा घोर pos=a,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
pos=i
शर्वरी शर्वरी pos=n,g=f,c=1,n=s