Original

ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः ।दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ॥ २६ ॥

Segmented

ईषत् च अपि प्रवल्गन्ति ये सत्त्वा रात्रि-चारिणः दिवा चराः च ये सत्त्वाः ते निद्रा-वशम् आगताः

Analysis

Word Lemma Parse
ईषत् ईषत् pos=i
pos=i
अपि अपि pos=i
प्रवल्गन्ति प्रवल्ग् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
सत्त्वा सत्त्व pos=n,g=m,c=1,n=p
रात्रि रात्रि pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
दिवा दिवा pos=i
चराः चर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निद्रा निद्रा pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part