Original

ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।सर्वस्य जगतो धात्री शर्वरी समपद्यत ॥ २४ ॥

Segmented

ततो ऽस्तम् पर्वत-श्रेष्ठम् अनुप्राप्ते दिवाकरे सर्वस्य जगतो धात्री शर्वरी समपद्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अनुप्राप्ते अनुप्राप् pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
धात्री धात्री pos=n,g=f,c=1,n=s
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan