Original

तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः ।उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो ॥ २३ ॥

Segmented

ते ऽवतीर्य रथेभ्यः तु विप्रमुच्य च वाजिनः उपस्पृश्य यथान्यायम् संध्याम् अन्वासत प्रभो

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽवतीर्य अवतृ pos=vi
रथेभ्यः रथ pos=n,g=m,c=5,n=p
तु तु pos=i
विप्रमुच्य विप्रमुच् pos=vi
pos=i
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
उपस्पृश्य उपस्पृश् pos=vi
यथान्यायम् यथान्यायम् pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
अन्वासत अन्वास् pos=v,p=3,n=p,l=lan
प्रभो प्रभु pos=n,g=m,c=8,n=s