Original

उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः ।ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥ २२ ॥

Segmented

उपेत्य तु तदा राजन् न्यग्रोधम् ते महा-रथाः ददृशुः द्विपदाम् श्रेष्ठाः श्रेष्ठम् तम् वै वनस्पतिम्

Analysis

Word Lemma Parse
उपेत्य उपे pos=vi
तु तु pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s