Original

प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः ।शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः ॥ २१ ॥

Segmented

प्रविश्य तद् वनम् घोरम् वीक्षमाणाः समन्ततः शाखा-सहस्र-संछन्नम् न्यग्रोधम् ददृशुः ततस्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
वीक्षमाणाः वीक्ष् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
शाखा शाखा pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
संछन्नम् संछद् pos=va,g=m,c=2,n=s,f=part
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i