Original

नानातोयसमाकीर्णं तडागैरुपशोभितम् ।पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम् ॥ २० ॥

Segmented

नाना तोय-समाकीर्णम् तडागैः उपशोभितम् पद्मिनी-शत-संछन्नम् नील-उत्पल-समायुतम्

Analysis

Word Lemma Parse
नाना नाना pos=i
तोय तोय pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=n,c=2,n=s,f=part
तडागैः तडाग pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
पद्मिनी पद्मिनी pos=n,comp=y
शत शत pos=n,comp=y
संछन्नम् संछद् pos=va,g=n,c=2,n=s,f=part
नील नील pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
समायुतम् समायुत pos=a,g=n,c=2,n=s