Original

विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा ।गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥ २ ॥

Segmented

विमुच्य वाहान् त्वरिताः भीताः समभवन् तदा गहनम् देशम् आसाद्य प्रच्छन्ना न्यविशन्त ते

Analysis

Word Lemma Parse
विमुच्य विमुच् pos=vi
वाहान् वाह pos=n,g=m,c=2,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
भीताः भी pos=va,g=m,c=1,n=p,f=part
समभवन् सम्भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i
गहनम् गहन pos=a,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
प्रच्छन्ना प्रच्छद् pos=va,g=m,c=1,n=p,f=part
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p