Original

ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः ।सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् ॥ १८ ॥

Segmented

ते मुहूर्तम् तु विश्रम्य लब्ध-तोयैः हय-उत्तमैः सूर्य-अस्तमय-वेलायाम् आसेदुः सु महत् वनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
विश्रम्य विश्रम् pos=vi
लब्ध लभ् pos=va,comp=y,f=part
तोयैः तोय pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
अस्तमय अस्तमय pos=n,comp=y
वेलायाम् वेला pos=n,g=f,c=7,n=s
आसेदुः आसद् pos=v,p=3,n=p,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s