Original

संजय उवाच ।गत्वा तु तावका राजन्नातिदूरमवस्थिताः ।अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ॥ १७ ॥

Segmented

संजय उवाच गत्वा तु तावका राजन् न अति दूरम् अवस्थिताः अपश्यन्त वनम् घोरम् नाना द्रुम-लता-आकुलम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गत्वा गम् pos=vi
तु तु pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अति अति pos=i
दूरम् दूरम् pos=i
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=2,n=s