Original

कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय ।प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥ १२ ॥

Segmented

कथम् राज्ञः पिता भूत्वा स्वयम् राजा च संजय प्रेष्य-भूतः प्रवर्तेयम् पाण्डवेयस्य शासनात्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
स्वयम् स्वयम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s
प्रेष्य प्रेष्य pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
प्रवर्तेयम् प्रवृत् pos=v,p=1,n=s,l=vidhilin
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s