Original

कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति ।न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे ॥ ११ ॥

Segmented

कथम् हि वृद्ध-मिथुनम् हत-पुत्रम् भविष्यति न हि अहम् पाण्डवेयस्य विषये वस्तुम् उत्सहे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
वृद्ध वृद्ध pos=a,comp=y
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रम् पुत्र pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
वस्तुम् वस् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat