Original

संजय उवाच ।ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः ।उपास्तमयवेलायां शिबिराभ्याशमागताः ॥ १ ॥

Segmented

संजय उवाच ततस् ते सहिता वीराः प्रयाता दक्षिणामुखाः उप अस्तमय-वेलायाम् शिबिर-अभ्याशम् आगताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
दक्षिणामुखाः दक्षिणामुख pos=a,g=m,c=1,n=p
उप उप pos=i
अस्तमय अस्तमय pos=n,comp=y
वेलायाम् वेला pos=n,g=f,c=7,n=s
शिबिर शिबिर pos=n,comp=y
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part