Original

तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः ।स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥ ९४ ॥

Segmented

तद् दृष्ट्वा दुष्करम् कर्म कृतम् भीष्मेण शंतनुः स्वच्छन्द-मरणम् तस्मै ददौ तुष्टः पिता स्वयम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
स्वच्छन्द स्वच्छन्द pos=a,comp=y
मरणम् मरण pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i