Original

तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः ।समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ॥ ९३ ॥

Segmented

तस्य तद् दुष्करम् कर्म प्रशशंसुः नर-अधिपाः समेताः च पृथक् च एव भीष्मो ऽयम् इति च अब्रुवन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
pos=i
पृथक् पृथक् pos=i
pos=i
एव एव pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan