Original

ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा ।अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ॥ ९० ॥

Segmented

ततो ऽन्तरिक्षे ऽप्सरसो देवाः स ऋषि-गणाः तथा अभ्यवर्षन्त कुसुमैः भीष्मो ऽयम् इति च अब्रुवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
ऽप्सरसो अप्सरस् pos=n,g=f,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
अभ्यवर्षन्त अभिवृष् pos=v,p=3,n=p,l=lan
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan